शिव भजन

जय शिव शंकर जय गंगाधर !

Jai shiv shankar jai gangadhar lyrics

Jai shiv shankar jai gangadhar lyrics जय शिवशंकर, जय गंगाधर, करुणाकर करतार हरे !जय कैलाशी, जय अविनाशी, सुखराशी सुख-सार हरे !जय शशि-शेखर, जय डमरू-धर, जय जय प्रेमागार हरे !जय त्रिपुरारी, जय मदहारी, अमित अनन्त अपार हरे !निर्गुण जय जय सगुण अनामय, निराकार, साकार हरे !पार्वती पति, हर हर शम्भो, पाहि पाहि दातार हरे !! जय […]

जय शिव शंकर जय गंगाधर ! Read More »

महामृत्युंजय मन्त्रः !

Maha Mrityunjaya Mantra

Maha Mrityunjaya Mantra In Hindi !! ॐ त्र्यम्बकं यजामहेसुगन्धिं पुष्टिवर्धनम् !उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् ॥ अनुवाद: !! हम तीन-आँख वाले (भगवान शिव) की पूजा करते हैं,जो सुगंधित है और सभी प्राणियों को पोषित करता है !वह हमें मृत्यु से मुक्ति दिलाए,अमृत की प्राप्ति के लिए, जैसे की ककड़ी अपने बंधन से मुक्त होती है । Maha

महामृत्युंजय मन्त्रः ! Read More »

श्री रुद्रकवचम् !

Shree Rudra Kavacham

Shree Rudra Kavacham Lyrics In Hindi !! श्री रुद्रकवचम् !! !! ॐ अस्य श्री रुद्र कवच स्तोत्र महा मंत्रस्यदूर्वासऋषिः अनुष्ठुप् छंदः त्र्यंबक रुद्रो देवताह्राम् बीजम् श्रीम् शक्तिः ह्रीम् कीलकम्मम मनसोभीष्टसिद्ध्यर्थे जपे विनियोगःह्रामित्यादिषड्बीजैः षडंगन्यासः ॥ ॥ ध्यानम् ॥ !! शांतम् पद्मासनस्थम् शशिधरमकुटम्पंचवक्त्रम् त्रिनेत्रम् शूलम् वज्रंच खड्गम्परशुमभयदम् दक्षभागे महन्तम् |नागम् पाशम् च घंटाम् प्रळय हुतवहम्सांकुशम् वामभागे नानालंकारयुक्तम्स्फटिकमणिनिभम्

श्री रुद्रकवचम् ! Read More »

श्री शिव सहस्त्रनाम !

Shiv Sahastra Naam

Shiv Sahastra Naam | 1008 Shiv sahasranamavali ॐ स्थिराय नमः ! ॐ स्थाणवे नमः ! ॐ प्रभवे नमः ! ॐ भीमाय नमः ! ॐ प्रवराय नमः ! ॐ वरदाय नमः ! ॐ वराय नमः ! ॐ सर्वात्मने नमः ! ॐ सर्वविख्याताय नमः ! ॐ सर्वस्मै नमः ॐ सर्वकाराय नमः ! ॐ भवाय नमः ! ॐ

श्री शिव सहस्त्रनाम ! Read More »

शीश गंग अर्धांग आरती !

Sheesh gang ardhang parvati lyrics

Sheesh gang ardhang parvati lyrics शीश गंग अर्धंग पार्वती,सदा विराजत कैलासी !नंदी भृंगी नृत्य करत हैं,धरत ध्यान सुर सुखरासी !! शीतल मन्द सुगन्ध पवन,बह बैठे हैं शिव अविनाशी !करत गान-गन्धर्व सप्त स्वर,राग रागिनी मधुरासी !! यक्ष-रक्ष-भैरव जहँ डोलत,बोलत हैं वनके वासी !कोयल शब्द सुनावत सुन्दर,भ्रमर करत हैं गुंजा-सी !! कल्पद्रुम अरु पारिजात तरु,लाग रहे हैं

शीश गंग अर्धांग आरती ! Read More »

शिवमानसपूजा !

Shiv Manas Puja Lyrics रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरंनानारत्नविभूषितं मृगमदामोदाङ्कितं चन्दनम् ।जातीचम्पकबिल्वपत्ररचितं पुष्पं च धूपं तथादीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम् ॥ 1 ॥ सौवर्णे नवरत्नखण्डरचिते पात्रे घृतं पायसंभक्ष्यं पञ्चविधं पयोदधियुतं रम्भाफलं पानकम् ।शाकानामयुतं जलं रुचिकरं कर्पूरखण्डोज्ज्वलंताम्बूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु ॥ 2 ॥ छत्रं चामरयोर्युगं व्यजनकं चादर्शकं निर्मलंवीणाभेरिमृदङ्गकाहलकला गीतं च नृत्यं

शिवमानसपूजा ! Read More »

Shiv Chalisa Lyrics {शिव चालीसा}

Shiv Chalisa Lyrics

Shiv Chalisa Lyrics In Hindi ॥ दोहा ॥ जय गणेश गिरिजा सुवन,मंगल मूल सुजान ।कहत अयोध्यादास तुम,देहु अभय वरदान ॥ ॥ चौपाई ॥ जय गिरिजा पति दीन दयाला ।सदा करत सन्तन प्रतिपाला ॥ भाल चन्द्रमा सोहत नीके ।कानन कुण्डल नागफनी के ॥ अंग गौर शिर गंग बहाये ।मुण्डमाल तन क्षार लगाए ॥ वस्त्र खाल बाघम्बर

Shiv Chalisa Lyrics {शिव चालीसा} Read More »

शिव रक्षा स्तोत्र !

Shiv Raksha Stotra Lyrics In Hindi

Shiv Raksha Stotra Lyrics In Hindi अस्य श्री शिवरक्षास्तोत्रमन्त्रस्य याज्ञवल्क्य ऋषिः ।श्री सदाशिवो देवता । अनुष्टुप् छन्दः ।श्री सदाशिवप्रीत्यर्थं शिवरक्षास्तोत्रजपे विनियोगः ॥ चरितं देवदेवस्य महादेवस्य पावनम् ।अपारं परमोदारं चतुर्वर्गस्य साधनम् ॥1॥ गौरीविनायकोपेतं पञ्चवक्त्रं त्रिनेत्रकम् ।शिवं ध्यात्वा दशभुजं शिवरक्षां पठेन्नरः ॥2॥ गङ्गाधरः शिरः पातु फालं अर्धेन्दुशेखरः ।नयने मदनध्वंसी कर्णो सर्पविभूषणः ॥3॥ घ्राणं पातु पुरारातिः मुखं पातु

शिव रक्षा स्तोत्र ! Read More »

close
Scroll to Top